- देवता _dēvatā
- देवता 1 Divine dignity or power, divinity; शाकल्य तस्य का देवतेत्यमृतमिति होवाच Bṛi. Up.3.9.1; cf. ŚB. on MS. 1.4.23;6.3.19.-2 A deity, god; Ku.1.1.-3 The image of a deity; Ms.4.13.-4 An idol.-5 An organ of sense.-Comp. -अगारः, -रम्, -आगारः, -रम्, -गृहम्, -स्थानम् a temple.-अधिपः an epithet of Indra.-अनुक्रमणी index of the Vedic deities.-अभ्यर्चनम् worshipping a deity; Ms.2.176.-आत्मन् a. of a divine nature; अस्त्युत्तरस्यां दिशि देवतात्मा Ku.1.1.-आयतनम्, -आलयः, -वेश्मन् n. a temple or chapel.-दर्शनम् manifestation of a deity; Nṛi. Up.-प्रतिमा the image of a god, an idol; देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च Mb. 6. 2.26.-स्नानम् the ablution of an idol.
Sanskrit-English dictionary. 2013.